2021-09-24

कार्त्तिकः-08-18,मेषः-अश्विनी🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-08🌌🌞◢◣इषः-07-02🪐🌞शुक्रः

  • Indian civil date: 1943-07-02, Islamic: 1443-02-16 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►08:30; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — अश्विनी►08:51; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — व्याघातः►14:03; हर्षणः►
  • २|🌛-🌞|करणम् — विष्टिः►08:30; बवः►21:30; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-4.65° → -4.32°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-23.74° → -23.04°), गुरुः (-142.09° → -141.04°), शनैश्चरः (-125.92° → -124.92°), शुक्रः (-43.83° → -43.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:11🌞️-18:10🌇
  • 🌛चन्द्रास्तमयः—08:40; चन्द्रोदयः—20:33

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:11-10:41; मध्याह्नः—12:11-13:41; अपराह्णः—15:11-16:41; सायाह्नः—18:10-19:41
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:23-10:11; पूर्वाह्णः-मु॰2—11:47-12:35; अपराह्णः-मु॰2—14:11-14:59; सायाह्नः-मु॰2—16:35-17:23; सायाह्नः-मु॰3—17:23-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—22:59-01:23

  • राहुकालः—10:41-12:11; यमघण्टः—15:11-16:41; गुलिककालः—07:42-09:11

  • शूलम्—प्रतीची दिक् (►10:59); परिहारः–गुडम्