2021-09-25

कार्त्तिकः-08-19,मेषः-अपभरणी🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-09🌌🌞◢◣इषः-07-03🪐🌞शनिः

  • Indian civil date: 1943-07-03, Islamic: 1443-02-17 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►10:36; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►11:30; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — हर्षणः►14:45; वज्रम्►
  • २|🌛-🌞|करणम् — बालवः►10:36; कौलवः►23:48; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-4.32° → -3.99°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-43.98° → -44.13°), बुधः (-23.04° → -22.24°), शनैश्चरः (-124.92° → -123.91°), गुरुः (-141.04° → -139.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:11🌞️-18:10🌇
  • 🌛चन्द्रास्तमयः—09:29; चन्द्रोदयः—21:15

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:41; मध्याह्नः—12:11-13:41; अपराह्णः—15:10-16:40; सायाह्नः—18:10-19:40
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:23-10:11; पूर्वाह्णः-मु॰2—11:47-12:35; अपराह्णः-मु॰2—14:10-14:58; सायाह्नः-मु॰2—16:34-17:22; सायाह्नः-मु॰3—17:22-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—22:59-01:23

  • राहुकालः—09:11-10:41; यमघण्टः—13:41-15:10; गुलिककालः—06:12-07:41

  • शूलम्—प्राची दिक् (►09:23); परिहारः–दधि