2021-09-26

कार्त्तिकः-08-20,वृषभः-कृत्तिका🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-10🌌🌞◢◣इषः-07-04🪐🌞भानुः

  • Indian civil date: 1943-07-04, Islamic: 1443-02-18 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►13:05; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►14:30; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►30:10*; हस्तः►

  • 🌛+🌞योगः — वज्रम्►15:42; सिद्धिः►
  • २|🌛-🌞|करणम् — तैतिलः►13:05; गरः►26:24*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-3.99° → -3.66°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-44.13° → -44.27°), बुधः (-22.24° → -21.34°), शनैश्चरः (-123.91° → -122.91°), गुरुः (-139.99° → -138.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:10🌞️-18:09🌇
  • 🌛चन्द्रास्तमयः—10:18; चन्द्रोदयः—21:59

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:41; मध्याह्नः—12:10-13:40; अपराह्णः—15:10-16:39; सायाह्नः—18:09-19:39
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:23-10:11; पूर्वाह्णः-मु॰2—11:46-12:34; अपराह्णः-मु॰2—14:10-14:58; सायाह्नः-मु॰2—16:33-17:21; सायाह्नः-मु॰3—17:21-18:09
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:58-01:23

  • राहुकालः—16:39-18:09; यमघण्टः—12:10-13:40; गुलिककालः—15:10-16:39

  • शूलम्—प्रतीची दिक् (►10:59); परिहारः–गुडम्