2021-09-27

कार्त्तिकः-08-21,वृषभः-रोहिणी🌛🌌◢◣कन्या-हस्तः-06-11🌌🌞◢◣इषः-07-05🪐🌞सोमः

  • Indian civil date: 1943-07-05, Islamic: 1443-02-19 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►15:43; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►17:38; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — सिद्धिः►16:45; व्यतीपातः►
  • २|🌛-🌞|करणम् — वणिजः►15:43; विष्टिः►29:01*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-3.66° → -3.34°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-21.34° → -20.32°), शुक्रः (-44.27° → -44.41°), गुरुः (-138.94° → -137.89°), शनैश्चरः (-122.91° → -121.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:10🌞️-18:08🌇
  • 🌛चन्द्रास्तमयः—11:08; चन्द्रोदयः—22:46

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:40; मध्याह्नः—12:10-13:40; अपराह्णः—15:09-16:39; सायाह्नः—18:08-19:39
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:23-10:11; पूर्वाह्णः-मु॰2—11:46-12:34; अपराह्णः-मु॰2—14:09-14:57; सायाह्नः-मु॰2—16:33-17:21; सायाह्नः-मु॰3—17:21-18:08
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:58-01:22

  • राहुकालः—07:41-09:11; यमघण्टः—10:40-12:10; गुलिककालः—13:40-15:09

  • शूलम्—प्राची दिक् (►09:23); परिहारः–दधि