2021-09-28

कार्त्तिकः-08-22,वृषभः-मृगशीर्षम्🌛🌌◢◣कन्या-हस्तः-06-12🌌🌞◢◣इषः-07-06🪐🌞मङ्गलः

  • Indian civil date: 1943-07-06, Islamic: 1443-02-20 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►18:17; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►20:41; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — व्यतीपातः►17:45; वरीयान्►
  • २|🌛-🌞|करणम् — बवः►18:17; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-3.34° → -3.01°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-20.32° → -19.18°), शुक्रः (-44.41° → -44.55°), गुरुः (-137.89° → -136.84°), शनैश्चरः (-121.90° → -120.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:10🌞️-18:08🌇
  • 🌛चन्द्रास्तमयः—11:58; चन्द्रोदयः—23:35

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:40; मध्याह्नः—12:10-13:39; अपराह्णः—15:09-16:38; सायाह्नः—18:08-19:38
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:23-10:10; पूर्वाह्णः-मु॰2—11:46-12:34; अपराह्णः-मु॰2—14:09-14:57; सायाह्नः-मु॰2—16:32-17:20; सायाह्नः-मु॰3—17:20-18:08
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:57-01:22

  • राहुकालः—15:09-16:38; यमघण्टः—09:11-10:40; गुलिककालः—12:10-13:39

  • शूलम्—उदीची दिक् (►10:58); परिहारः–क्षीरम्