2021-09-30

कार्त्तिकः-08-24,मिथुनम्-पुनर्वसुः🌛🌌◢◣कन्या-हस्तः-06-14🌌🌞◢◣इषः-07-08🪐🌞गुरुः

  • Indian civil date: 1943-07-08, Islamic: 1443-02-22 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►22:08; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►25:30*; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — परिघः►18:47; शिवः►
  • २|🌛-🌞|करणम् — तैतिलः►09:24; गरः►22:08; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-2.68° → -2.35°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-17.93° → -16.54°), गुरुः (-135.80° → -134.76°), शुक्रः (-44.68° → -44.82°), शनैश्चरः (-119.90° → -118.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:09🌞️-18:06🌇
  • 🌛चन्द्रास्तमयः—13:36; चन्द्रोदयः—01:18(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:40; मध्याह्नः—12:09-13:38; अपराह्णः—15:08-16:37; सायाह्नः—18:06-19:37
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:10; पूर्वाह्णः-मु॰2—11:45-12:33; अपराह्णः-मु॰2—14:08-14:56; सायाह्नः-मु॰2—16:31-17:19; सायाह्नः-मु॰3—17:19-18:06
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:57-01:22

  • राहुकालः—13:38-15:08; यमघण्टः—06:12-07:41; गुलिककालः—09:10-10:40

  • शूलम्—दक्षिणा दिक् (►14:08); परिहारः–तैलम्