2021-10-01

कार्त्तिकः-08-25,कर्कटः-पुष्यः🌛🌌◢◣कन्या-हस्तः-06-15🌌🌞◢◣इषः-07-09🪐🌞शुक्रः

  • Indian civil date: 1943-07-09, Islamic: 1443-02-23 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►23:04; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — पुष्यः►26:55*; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — शिवः►18:33; सिद्धः►
  • २|🌛-🌞|करणम् — वणिजः►10:42; विष्टिः►23:04; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-2.35° → -2.02°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-16.54° → -15.03°), गुरुः (-134.76° → -133.72°), शनैश्चरः (-118.90° → -117.90°), शुक्रः (-44.82° → -44.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:09🌞️-18:06🌇
  • 🌛चन्द्रास्तमयः—14:22; चन्द्रोदयः—02:11(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:40; मध्याह्नः—12:09-13:38; अपराह्णः—15:07-16:36; सायाह्नः—18:06-19:36
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:10; पूर्वाह्णः-मु॰2—11:45-12:33; अपराह्णः-मु॰2—14:08-14:55; सायाह्नः-मु॰2—16:30-17:18; सायाह्नः-मु॰3—17:18-18:06
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:56-01:21

  • राहुकालः—10:40-12:09; यमघण्टः—15:07-16:36; गुलिककालः—07:41-09:10

  • शूलम्—प्रतीची दिक् (►10:57); परिहारः–गुडम्