2021-10-03

कार्त्तिकः-08-27,सिंहः-मघा🌛🌌◢◣कन्या-हस्तः-06-17🌌🌞◢◣इषः-07-11🪐🌞भानुः

  • Indian civil date: 1943-07-11, Islamic: 1443-02-25 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►22:30; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — मघा►27:23*; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — साध्यः►16:12; शुभः►
  • २|🌛-🌞|करणम् — कौलवः►10:56; तैतिलः►22:30; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-1.69° → -1.36°), बुधः (-13.39° → -11.63°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-45.07° → -45.19°), गुरुः (-132.68° → -131.65°), शनैश्चरः (-116.90° → -115.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:08🌞️-18:04🌇
  • 🌛चन्द्रास्तमयः—15:52; चन्द्रोदयः—03:58(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:39; मध्याह्नः—12:08-13:37; अपराह्णः—15:06-16:35; सायाह्नः—18:04-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:09; पूर्वाह्णः-मु॰2—11:44-12:32; अपराह्णः-मु॰2—14:07-14:54; सायाह्नः-मु॰2—16:29-17:17; सायाह्नः-मु॰3—17:17-18:04
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:23; मध्यरात्रिः—22:55-01:21

  • राहुकालः—16:35-18:04; यमघण्टः—12:08-13:37; गुलिककालः—15:06-16:35

  • शूलम्—प्रतीची दिक् (►10:57); परिहारः–गुडम्

उत्सवाः

  • गजच्छाया-योगः

गजच्छाया-योगः

  • 22:30→03:23