2021-10-04

कार्त्तिकः-08-28,सिंहः-पूर्वफल्गुनी🌛🌌◢◣कन्या-हस्तः-06-18🌌🌞◢◣इषः-07-12🪐🌞सोमः

  • Indian civil date: 1943-07-12, Islamic: 1443-02-26 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►21:05; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►26:33*; उत्तरफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — शुभः►14:07; शुक्लः►
  • २|🌛-🌞|करणम् — गरः►09:53; वणिजः►21:05; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-1.36° → -1.03°), बुधः (-11.63° → -9.75°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-45.19° → -45.31°), गुरुः (-131.65° → -130.62°), शनैश्चरः (-115.90° → -114.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:08🌞️-18:04🌇
  • 🌛चन्द्रास्तमयः—16:36; चन्द्रोदयः—04:52(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:39; मध्याह्नः—12:08-13:37; अपराह्णः—15:06-16:35; सायाह्नः—18:04-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:09; पूर्वाह्णः-मु॰2—11:44-12:32; अपराह्णः-मु॰2—14:06-14:54; सायाह्नः-मु॰2—16:29-17:16; सायाह्नः-मु॰3—17:16-18:04
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:23; मध्यरात्रिः—22:55-01:21

  • राहुकालः—07:41-09:10; यमघण्टः—10:39-12:08; गुलिककालः—13:37-15:06

  • शूलम्—प्राची दिक् (►09:22); परिहारः–दधि