2021-10-05

कार्त्तिकः-08-29,सिंहः-उत्तरफल्गुनी🌛🌌◢◣कन्या-हस्तः-06-19🌌🌞◢◣इषः-07-13🪐🌞मङ्गलः

  • Indian civil date: 1943-07-13, Islamic: 1443-02-27 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►19:04; अमावास्या►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►25:08*; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — शुक्लः►11:30; ब्रह्म►
  • २|🌛-🌞|करणम् — विष्टिः►08:09; शकुनिः►19:04; चतुष्पात्►29:52*; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-1.03° → -0.70°), बुधः (-9.75° → -7.77°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-45.31° → -45.43°), गुरुः (-130.62° → -129.59°), शनैश्चरः (-114.91° → -113.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:07🌞️-18:03🌇
  • 🌛चन्द्रास्तमयः—17:20; चन्द्रोदयः—05:48(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:39; मध्याह्नः—12:07-13:36; अपराह्णः—15:05-16:34; सायाह्नः—18:03-19:34
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:09; पूर्वाह्णः-मु॰2—11:44-12:31; अपराह्णः-मु॰2—14:06-14:53; सायाह्नः-मु॰2—16:28-17:16; सायाह्नः-मु॰3—17:16-18:03
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:55-01:20

  • राहुकालः—15:05-16:34; यमघण्टः—09:10-10:39; गुलिककालः—12:07-13:36

  • शूलम्—उदीची दिक् (►10:56); परिहारः–क्षीरम्

उत्सवाः

  • गजच्छाया-योगः

गजच्छाया-योगः

  • 01:08→16:35