2021-10-08

मार्गशीर्षः-09-02,तुला-स्वाती🌛🌌◢◣कन्या-हस्तः-06-22🌌🌞◢◣इषः-07-16🪐🌞शुक्रः

  • Indian civil date: 1943-07-16, Islamic: 1443-03-01 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►10:48; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — स्वाती►18:56; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — विष्कम्भः►21:58; प्रीतिः►
  • २|🌛-🌞|करणम् — कौलवः►10:48; तैतिलः►21:18; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-0.05° → 0.28°), बुधः (-3.57° → -1.41°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-127.54° → -126.52°), शुक्रः (-45.65° → -45.75°), शनैश्चरः (-111.93° → -110.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:07🌞️-18:01🌇
  • 🌛चन्द्रोदयः—07:44; चन्द्रास्तमयः—19:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:09-10:38; मध्याह्नः—12:07-13:35; अपराह्णः—15:04-16:32; सायाह्नः—18:01-19:32
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:09; पूर्वाह्णः-मु॰2—11:43-12:30; अपराह्णः-मु॰2—14:05-14:52; सायाह्नः-मु॰2—16:26-17:14; सायाह्नः-मु॰3—17:14-18:01
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:54-01:20

  • राहुकालः—10:38-12:07; यमघण्टः—15:04-16:32; गुलिककालः—07:41-09:09

  • शूलम्—प्रतीची दिक् (►10:56); परिहारः–गुडम्