2021-10-10

मार्गशीर्षः-09-05,वृश्चिकः-अनूराधा🌛🌌◢◣कन्या-हस्तः-06-24🌌🌞◢◣इषः-07-18🪐🌞भानुः

  • Indian civil date: 1943-07-18, Islamic: 1443-03-03 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►26:14*; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — अनूराधा►14:41; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►19:06; चित्रा►

  • 🌛+🌞योगः — आयुष्मान्►14:58; सौभाग्यः►
  • २|🌛-🌞|करणम् — बवः►15:33; बालवः►26:14*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (0.76° → 2.90°), मङ्गलः (0.61° → 0.94°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-125.50° → -124.49°), शुक्रः (-45.86° → -45.95°), शनैश्चरः (-109.94° → -108.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:06🌞️-18:00🌇
  • 🌛चन्द्रोदयः—09:49; चन्द्रास्तमयः—21:34

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:09-10:38; मध्याह्नः—12:06-13:34; अपराह्णः—15:03-16:31; सायाह्नः—18:00-19:31
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:43-12:30; अपराह्णः-मु॰2—14:04-14:51; सायाह्नः-मु॰2—16:25-17:13; सायाह्नः-मु॰3—17:13-18:00
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:53-01:19

  • राहुकालः—16:31-18:00; यमघण्टः—12:06-13:34; गुलिककालः—15:03-16:31

  • शूलम्—प्रतीची दिक् (►10:55); परिहारः–गुडम्