2021-10-11

मार्गशीर्षः-09-06,वृश्चिकः-ज्येष्ठा🌛🌌◢◣कन्या-चित्रा-06-25🌌🌞◢◣इषः-07-19🪐🌞सोमः

  • Indian civil date: 1943-07-19, Islamic: 1443-03-04 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►23:51; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►12:53; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — सौभाग्यः►11:44; शोभनः►
  • २|🌛-🌞|करणम् — कौलवः►13:00; तैतिलः►23:51; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (0.94° → 1.27°), बुधः (2.90° → 4.98°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-45.95° → -46.05°), गुरुः (-124.49° → -123.48°), शनैश्चरः (-108.95° → -107.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:06🌞️-17:59🌇
  • 🌛चन्द्रोदयः—10:51; चन्द्रास्तमयः—22:34

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:38; मध्याह्नः—12:06-13:34; अपराह्णः—15:02-16:31; सायाह्नः—17:59-19:31
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:29; अपराह्णः-मु॰2—14:04-14:51; सायाह्नः-मु॰2—16:25-17:12; सायाह्नः-मु॰3—17:12-17:59
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:53-01:19

  • राहुकालः—07:41-09:09; यमघण्टः—10:38-12:06; गुलिककालः—13:34-15:02

  • शूलम्—प्राची दिक् (►09:21); परिहारः–दधि