2021-10-12

मार्गशीर्षः-09-07,धनुः-मूला🌛🌌◢◣कन्या-चित्रा-06-26🌌🌞◢◣इषः-07-20🪐🌞मङ्गलः

  • Indian civil date: 1943-07-20, Islamic: 1443-03-05 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►21:48; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — मूला►11:24; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — शोभनः►08:45; अतिगण्डः►30:04*; सुकर्म►
  • २|🌛-🌞|करणम् — गरः►10:46; वणिजः►21:48; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (1.27° → 1.60°), बुधः (4.98° → 6.97°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-46.05° → -46.14°), गुरुः (-123.48° → -122.47°), शनैश्चरः (-107.96° → -106.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:06🌞️-17:59🌇
  • 🌛चन्द्रोदयः—11:52; चन्द्रास्तमयः—23:34

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:06-13:34; अपराह्णः—15:02-16:30; सायाह्नः—17:59-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:29; अपराह्णः-मु॰2—14:03-14:50; सायाह्नः-मु॰2—16:24-17:11; सायाह्नः-मु॰3—17:11-17:59
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:52-01:19

  • राहुकालः—15:02-16:30; यमघण्टः—09:09-10:37; गुलिककालः—12:06-13:34

  • शूलम्—उदीची दिक् (►10:55); परिहारः–क्षीरम्