2021-10-13

मार्गशीर्षः-09-08,धनुः-पूर्वाषाढा🌛🌌◢◣कन्या-चित्रा-06-27🌌🌞◢◣इषः-07-21🪐🌞बुधः

  • Indian civil date: 1943-07-21, Islamic: 1443-03-06 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►20:08; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►10:16; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — सुकर्म►27:42*; धृतिः►
  • २|🌛-🌞|करणम् — विष्टिः►08:55; बवः►20:08; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (6.97° → 8.84°), मङ्गलः (1.60° → 1.93°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-46.14° → -46.23°), गुरुः (-122.47° → -121.46°), शनैश्चरः (-106.98° → -105.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:05🌞️-17:58🌇
  • 🌛चन्द्रोदयः—12:48; चन्द्रास्तमयः—00:34(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:05-13:33; अपराह्णः—15:02-16:30; सायाह्नः—17:58-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:29; अपराह्णः-मु॰2—14:03-14:50; सायाह्नः-मु॰2—16:24-17:11; सायाह्नः-मु॰3—17:11-17:58
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:52-01:19

  • राहुकालः—12:05-13:33; यमघण्टः—07:41-09:09; गुलिककालः—10:37-12:05

  • शूलम्—उदीची दिक् (►12:29); परिहारः–क्षीरम्