2021-10-14

मार्गशीर्षः-09-09,मकरः-उत्तराषाढा🌛🌌◢◣कन्या-चित्रा-06-28🌌🌞◢◣इषः-07-22🪐🌞गुरुः

  • Indian civil date: 1943-07-22, Islamic: 1443-03-07 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►18:52; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►09:32; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — धृतिः►25:40*; शूलः►
  • २|🌛-🌞|करणम् — बालवः►07:27; कौलवः►18:52; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (1.93° → 2.26°), बुधः (8.84° → 10.56°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-105.99° → -105.01°), शुक्रः (-46.23° → -46.31°), गुरुः (-121.46° → -120.46°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:05🌞️-17:57🌇
  • 🌛चन्द्रोदयः—13:40; चन्द्रास्तमयः—01:31(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:05-13:33; अपराह्णः—15:01-16:29; सायाह्नः—17:57-19:29
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:29; अपराह्णः-मु॰2—14:03-14:49; सायाह्नः-मु॰2—16:23-17:10; सायाह्नः-मु॰3—17:10-17:57
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:52-01:19

  • राहुकालः—13:33-15:01; यमघण्टः—06:13-07:41; गुलिककालः—09:09-10:37

  • शूलम्—दक्षिणा दिक् (►14:03); परिहारः–तैलम्