2021-10-16

मार्गशीर्षः-09-11,कुम्भः-श्रविष्ठा🌛🌌◢◣कन्या-चित्रा-06-30🌌🌞◢◣इषः-07-24🪐🌞शनिः

  • Indian civil date: 1943-07-24, Islamic: 1443-03-09 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►17:37; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►09:19; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — गण्डः►22:35; वृद्धिः►
  • २|🌛-🌞|करणम् — विष्टिः►17:37; बवः►29:35*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (12.12° → 13.50°), मङ्गलः (2.59° → 2.92°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-104.02° → -103.04°), शुक्रः (-46.39° → -46.46°), गुरुः (-119.46° → -118.46°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:05🌞️-17:56🌇
  • 🌛चन्द्रोदयः—15:12; चन्द्रास्तमयः—03:18(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:05-13:33; अपराह्णः—15:00-16:28; सायाह्नः—17:56-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:41-12:28; अपराह्णः-मु॰2—14:02-14:49; सायाह्नः-मु॰2—16:22-17:09; सायाह्नः-मु॰3—17:09-17:56
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:51-01:18

  • राहुकालः—09:09-10:37; यमघण्टः—13:33-15:00; गुलिककालः—06:13-07:41

  • शूलम्—प्राची दिक् (►09:21); परिहारः–दधि