2021-10-17

मार्गशीर्षः-09-12,कुम्भः-शतभिषक्🌛🌌◢◣तुला-चित्रा-07-01🌌🌞◢◣इषः-07-25🪐🌞भानुः

  • Indian civil date: 1943-07-25, Islamic: 1443-03-10 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►17:39; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►09:50; पूर्वप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — वृद्धिः►21:34; ध्रुवः►
  • २|🌛-🌞|करणम् — बालवः►17:39; कौलवः►29:50*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (2.92° → 3.25°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-103.04° → -102.06°), गुरुः (-118.46° → -117.47°), शुक्रः (-46.46° → -46.53°), बुधः (13.50° → 14.70°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:04🌞️-17:56🌇
  • 🌛चन्द्रोदयः—15:53; चन्द्रास्तमयः—04:08(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:04-13:32; अपराह्णः—15:00-16:28; सायाह्नः—17:56-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:41-12:28; अपराह्णः-मु॰2—14:02-14:48; सायाह्नः-मु॰2—16:22-17:09; सायाह्नः-मु॰3—17:09-17:56
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:51-01:18

  • राहुकालः—16:28-17:56; यमघण्टः—12:04-13:32; गुलिककालः—15:00-16:28

  • शूलम्—प्रतीची दिक् (►10:54); परिहारः–गुडम्