2021-10-18

मार्गशीर्षः-09-13,मीनः-पूर्वप्रोष्ठपदा🌛🌌◢◣तुला-चित्रा-07-02🌌🌞◢◣इषः-07-26🪐🌞सोमः

  • Indian civil date: 1943-07-26, Islamic: 1443-03-11 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►18:07; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►10:46; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — ध्रुवः►20:53; व्याघातः►
  • २|🌛-🌞|करणम् — तैतिलः►18:07; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (3.25° → 3.57°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-102.06° → -101.08°), गुरुः (-117.47° → -116.48°), शुक्रः (-46.53° → -46.59°), बुधः (14.70° → 15.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:04🌞️-17:55🌇
  • 🌛चन्द्रोदयः—16:32; चन्द्रास्तमयः—04:57(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:04-13:32; अपराह्णः—15:00-16:27; सायाह्नः—17:55-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:41-12:28; अपराह्णः-मु॰2—14:01-14:48; सायाह्नः-मु॰2—16:22-17:08; सायाह्नः-मु॰3—17:08-17:55
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:50-01:18

  • राहुकालः—07:41-09:09; यमघण्टः—10:37-12:04; गुलिककालः—13:32-15:00

  • शूलम्—प्राची दिक् (►09:21); परिहारः–दधि