2021-10-19

मार्गशीर्षः-09-14,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣तुला-चित्रा-07-03🌌🌞◢◣इषः-07-27🪐🌞मङ्गलः

  • Indian civil date: 1943-07-27, Islamic: 1443-03-12 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►19:03; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►12:09; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — व्याघातः►20:33; हर्षणः►
  • २|🌛-🌞|करणम् — गरः►06:32; वणिजः►19:03; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (3.57° → 3.90°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-101.08° → -100.10°), गुरुः (-116.48° → -115.49°), बुधः (15.71° → 16.54°), शुक्रः (-46.59° → -46.65°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:04🌞️-17:55🌇
  • 🌛चन्द्रोदयः—17:11; चन्द्रास्तमयः—05:45(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:41; साङ्गवः—09:09-10:36; मध्याह्नः—12:04-13:32; अपराह्णः—14:59-16:27; सायाह्नः—17:55-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—14:01-14:48; सायाह्नः-मु॰2—16:21-17:08; सायाह्नः-मु॰3—17:08-17:55
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:50-01:18

  • राहुकालः—14:59-16:27; यमघण्टः—09:09-10:36; गुलिककालः—12:04-13:32

  • शूलम्—उदीची दिक् (►10:54); परिहारः–क्षीरम्