2021-10-20

मार्गशीर्षः-09-15,मीनः-रेवती🌛🌌◢◣तुला-चित्रा-07-04🌌🌞◢◣इषः-07-28🪐🌞बुधः

  • Indian civil date: 1943-07-28, Islamic: 1443-03-13 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►20:26; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — रेवती►13:59; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — हर्षणः►20:34; वज्रम्►
  • २|🌛-🌞|करणम् — विष्टिः►07:41; बवः►20:26; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (3.90° → 4.23°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-100.10° → -99.12°), बुधः (16.54° → 17.20°), गुरुः (-115.49° → -114.50°), शुक्रः (-46.65° → -46.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:04🌞️-17:54🌇
  • 🌛चन्द्रोदयः—17:50; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:41; साङ्गवः—09:09-10:36; मध्याह्नः—12:04-13:31; अपराह्णः—14:59-16:27; सायाह्नः—17:54-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—14:01-14:47; सायाह्नः-मु॰2—16:21-17:07; सायाह्नः-मु॰3—17:07-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:50-01:18

  • राहुकालः—12:04-13:31; यमघण्टः—07:41-09:09; गुलिककालः—10:36-12:04

  • शूलम्—उदीची दिक् (►12:27); परिहारः–क्षीरम्

उत्सवाः

  • आग्रयण-होमः द्राविडेषु, पार्वणव्रतम् पूर्णिमायाम्, सर्प-बल्युत्सर्जनम्

आग्रयण-होमः द्राविडेषु

Observed on Paurṇamāsī tithi of Tulā (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Perform homa with fresh rice from paddy.

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

सर्प-बल्युत्सर्जनम्

Observed on Paurṇamāsī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Offer final bali to serpents on to this day, in the night after sthālīpāka.

Details