2021-10-23

मार्गशीर्षः-09-18,वृषभः-कृत्तिका🌛🌌◢◣तुला-चित्रा-07-07🌌🌞◢◣ऊर्जः-08-01🪐🌞शनिः

  • Indian civil date: 1943-08-01, Islamic: 1443-03-16 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►27:02*; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►21:50; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►29:41*; स्वाती►

  • 🌛+🌞योगः — व्यतीपातः►22:27; वरीयान्►
  • २|🌛-🌞|करणम् — वणिजः►13:44; विष्टिः►27:02*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (4.89° → 5.22°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-97.17° → -96.19°), बुधः (18.03° → 18.22°), गुरुः (-112.54° → -111.56°), शुक्रः (-46.80° → -46.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:03🌞️-17:53🌇
  • 🌛चन्द्रास्तमयः—08:12; चन्द्रोदयः—19:55

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:31; अपराह्णः—14:58-16:25; सायाह्नः—17:53-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:01; प्रातः-मु॰2—07:01-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:40-12:27; अपराह्णः-मु॰2—14:00-14:46; सायाह्नः-मु॰2—16:19-17:06; सायाह्नः-मु॰3—17:06-17:53
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:25; मध्यरात्रिः—22:49-01:18

  • राहुकालः—09:09-10:36; यमघण्टः—13:31-14:58; गुलिककालः—06:14-07:42

  • शूलम्—प्राची दिक् (►09:20); परिहारः–दधि