2021-10-24

मार्गशीर्षः-09-19,वृषभः-रोहिणी🌛🌌◢◣तुला-स्वाती-07-08🌌🌞◢◣ऊर्जः-08-02🪐🌞भानुः

  • Indian civil date: 1943-08-02, Islamic: 1443-03-17 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►29:43*; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►24:58*; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — वरीयान्►23:28; परिघः►
  • २|🌛-🌞|करणम् — बवः►16:22; बालवः►29:43*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (5.22° → 5.55°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-96.19° → -95.22°), बुधः (18.22° → 18.29°), गुरुः (-111.56° → -110.59°), शुक्रः (-46.84° → -46.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:03🌞️-17:52🌇
  • 🌛चन्द्रास्तमयः—09:01; चन्द्रोदयः—20:40

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:58-16:25; सायाह्नः—17:52-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:01; प्रातः-मु॰2—07:01-07:47; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:27; अपराह्णः-मु॰2—14:00-14:46; सायाह्नः-मु॰2—16:19-17:06; सायाह्नः-मु॰3—17:06-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:25; मध्यरात्रिः—22:49-01:18

  • राहुकालः—16:25-17:52; यमघण्टः—12:03-13:30; गुलिककालः—14:58-16:25

  • शूलम्—प्रतीची दिक् (►10:54); परिहारः–गुडम्