2021-10-26

मार्गशीर्षः-09-20,मिथुनम्-आर्द्रा🌛🌌◢◣तुला-स्वाती-07-10🌌🌞◢◣ऊर्जः-08-04🪐🌞मङ्गलः

  • Indian civil date: 1943-08-04, Islamic: 1443-03-19 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►08:24; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — शिवः►25:25*; सिद्धः►
  • २|🌛-🌞|करणम् — तैतिलः►08:24; गरः►21:40; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (5.88° → 6.20°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (18.26° → 18.12°), शनैश्चरः (-94.25° → -93.28°), गुरुः (-109.61° → -108.64°), शुक्रः (-46.89° → -46.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:15-12:03🌞️-17:51🌇
  • 🌛चन्द्रास्तमयः—10:41; चन्द्रोदयः—22:18

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:57-16:24; सायाह्नः—17:51-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:01; प्रातः-मु॰2—07:01-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:59-14:46; सायाह्नः-मु॰2—16:18-17:05; सायाह्नः-मु॰3—17:05-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:25; मध्यरात्रिः—22:49-01:18

  • राहुकालः—14:57-16:24; यमघण्टः—09:09-10:36; गुलिककालः—12:03-13:30

  • शूलम्—उदीची दिक् (►10:53); परिहारः–क्षीरम्