2021-10-27

मार्गशीर्षः-09-21,मिथुनम्-आर्द्रा🌛🌌◢◣तुला-स्वाती-07-11🌌🌞◢◣ऊर्जः-08-05🪐🌞बुधः

  • Indian civil date: 1943-08-05, Islamic: 1443-03-20 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►10:50; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►07:05; पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — सिद्धः►26:03*; साध्यः►
  • २|🌛-🌞|करणम् — वणिजः►10:50; विष्टिः►23:54; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (6.20° → 6.53°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-93.28° → -92.31°), गुरुः (-108.64° → -107.68°), बुधः (18.12° → 17.89°), शुक्रः (-46.91° → -46.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:15-12:03🌞️-17:51🌇
  • 🌛चन्द्रास्तमयः—11:29; चन्द्रोदयः—23:09

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:57-16:24; सायाह्नः—17:51-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:02; प्रातः-मु॰2—07:02-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:59-14:45; सायाह्नः-मु॰2—16:18-17:04; सायाह्नः-मु॰3—17:04-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:26; मध्यरात्रिः—22:49-01:18

  • राहुकालः—12:03-13:30; यमघण्टः—07:42-09:09; गुलिककालः—10:36-12:03

  • शूलम्—उदीची दिक् (►12:26); परिहारः–क्षीरम्