2021-10-28

मार्गशीर्षः-09-22,कर्कटः-पुनर्वसुः🌛🌌◢◣तुला-स्वाती-07-12🌌🌞◢◣ऊर्जः-08-06🪐🌞गुरुः

  • Indian civil date: 1943-08-06, Islamic: 1443-03-21 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►12:49; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►09:38; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — साध्यः►26:15*; शुभः►
  • २|🌛-🌞|करणम् — बवः►12:49; बालवः►25:35*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (6.53° → 6.86°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-92.31° → -91.34°), बुधः (17.89° → 17.60°), गुरुः (-107.68° → -106.71°), शुक्रः (-46.93° → -46.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:15-12:03🌞️-17:50🌇
  • 🌛चन्द्रास्तमयः—12:15; चन्द्रोदयः—00:00(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:57-16:23; सायाह्नः—17:50-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:02; प्रातः-मु॰2—07:02-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:59-14:45; सायाह्नः-मु॰2—16:18-17:04; सायाह्नः-मु॰3—17:04-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:26; मध्यरात्रिः—22:48-01:18

  • राहुकालः—13:30-14:57; यमघण्टः—06:15-07:42; गुलिककालः—09:09-10:36

  • शूलम्—दक्षिणा दिक् (►13:59); परिहारः–तैलम्