2021-10-29

मार्गशीर्षः-09-23,कर्कटः-पुष्यः🌛🌌◢◣तुला-स्वाती-07-13🌌🌞◢◣ऊर्जः-08-07🪐🌞शुक्रः

  • Indian civil date: 1943-08-07, Islamic: 1443-03-22 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►14:09; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►11:35; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — शुभः►25:53*; शुक्लः►
  • २|🌛-🌞|करणम् — कौलवः►14:09; तैतिलः►26:32*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (6.86° → 7.19°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (17.60° → 17.24°), शनैश्चरः (-91.34° → -90.37°), गुरुः (-106.71° → -105.75°), शुक्रः (-46.93° → -46.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:16-12:03🌞️-17:50🌇
  • 🌛चन्द्रास्तमयः—13:00; चन्द्रोदयः—00:52(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:56-16:23; सायाह्नः—17:50-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:02; प्रातः-मु॰2—07:02-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:59-14:45; सायाह्नः-मु॰2—16:17-17:04; सायाह्नः-मु॰3—17:04-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:26; मध्यरात्रिः—22:48-01:18

  • राहुकालः—10:36-12:03; यमघण्टः—14:56-16:23; गुलिककालः—07:42-09:09

  • शूलम्—प्रतीची दिक् (►10:53); परिहारः–गुडम्