2021-10-30

मार्गशीर्षः-09-24,कर्कटः-आश्रेषा🌛🌌◢◣तुला-स्वाती-07-14🌌🌞◢◣ऊर्जः-08-08🪐🌞शनिः

  • Indian civil date: 1943-08-08, Islamic: 1443-03-23 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►14:43; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►12:49; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — शुक्लः►24:54*; ब्रह्म►
  • २|🌛-🌞|करणम् — गरः►14:43; वणिजः►26:41*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (7.19° → 7.52°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-90.37° → -89.40°), गुरुः (-105.75° → -104.79°), बुधः (17.24° → 16.83°), शुक्रः (-46.94° → -46.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:16-12:03🌞️-17:50🌇
  • 🌛चन्द्रास्तमयः—13:44; चन्द्रोदयः—01:44(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:43; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:56-16:23; सायाह्नः—17:50-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:02; प्रातः-मु॰2—07:02-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:45; सायाह्नः-मु॰2—16:17-17:03; सायाह्नः-मु॰3—17:03-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:26; मध्यरात्रिः—22:48-01:18

  • राहुकालः—09:09-10:36; यमघण्टः—13:29-14:56; गुलिककालः—06:16-07:43

  • शूलम्—प्राची दिक् (►09:21); परिहारः–दधि