2021-11-02

मार्गशीर्षः-09-27,कन्या-उत्तरफल्गुनी🌛🌌◢◣तुला-स्वाती-07-17🌌🌞◢◣ऊर्जः-08-11🪐🌞मङ्गलः

  • Indian civil date: 1943-08-11, Islamic: 1443-03-26 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►11:31; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►11:42; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — वैधृतिः►18:08; विष्कम्भः►
  • २|🌛-🌞|करणम् — तैतिलः►11:31; गरः►22:21; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (8.18° → 8.51°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (15.88° → 15.36°), शनैश्चरः (-87.47° → -86.50°), शुक्रः (-46.90° → -46.87°), गुरुः (-102.88° → -101.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:17-12:03🌞️-17:49🌇
  • 🌛चन्द्रास्तमयः—15:53; चन्द्रोदयः—04:27(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:43; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:56-16:22; सायाह्नः—17:49-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:03; प्रातः-मु॰2—07:03-07:49; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:16-17:02; सायाह्नः-मु॰3—17:02-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:27; मध्यरात्रिः—22:48-01:18

  • राहुकालः—14:56-16:22; यमघण्टः—09:10-10:36; गुलिककालः—12:03-13:29

  • शूलम्—उदीची दिक् (►10:53); परिहारः–क्षीरम्