2021-11-03

मार्गशीर्षः-09-28,कन्या-हस्तः🌛🌌◢◣तुला-स्वाती-07-18🌌🌞◢◣ऊर्जः-08-12🪐🌞बुधः

  • Indian civil date: 1943-08-12, Islamic: 1443-03-27 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►09:02; कृष्ण-चतुर्दशी►30:03*; अमावास्या►
  • 🌌🌛नक्षत्रम् — हस्तः►09:55; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — विष्कम्भः►14:48; प्रीतिः►
  • २|🌛-🌞|करणम् — वणिजः►09:02; विष्टिः►19:36; शकुनिः►30:03*; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (8.51° → 8.83°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-86.50° → -85.54°), बुधः (15.36° → 14.82°), शुक्रः (-46.87° → -46.83°), गुरुः (-101.93° → -100.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:17-12:03🌞️-17:48🌇
  • 🌛चन्द्रास्तमयः—16:39; चन्द्रोदयः—05:25(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:43; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:22; सायाह्नः—17:48-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:03; प्रातः-मु॰2—07:03-07:49; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:16-17:02; सायाह्नः-मु॰3—17:02-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:27; मध्यरात्रिः—22:48-01:18

  • राहुकालः—12:03-13:29; यमघण्टः—07:43-09:10; गुलिककालः—10:36-12:03

  • शूलम्—उदीची दिक् (►12:26); परिहारः–क्षीरम्