2021-11-06

पौषः-10-02,वृश्चिकः-अनूराधा🌛🌌◢◣तुला-स्वाती-07-21🌌🌞◢◣ऊर्जः-08-15🪐🌞शनिः

  • Indian civil date: 1943-08-15, Islamic: 1443-03-30 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►19:44; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — अनूराधा►23:36; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►13:49; विशाखा►

  • 🌛+🌞योगः — शोभनः►22:59; अतिगण्डः►
  • २|🌛-🌞|करणम् — बालवः►09:29; कौलवः►19:44; तैतिलः►30:01*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (9.49° → 9.82°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (13.67° → 13.08°), गुरुः (-99.09° → -98.15°), शनैश्चरः (-83.62° → -82.66°), शुक्रः (-46.73° → -46.67°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:18-12:03🌞️-17:47🌇
  • 🌛चन्द्रोदयः—07:31; चन्द्रास्तमयः—19:20

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:44; साङ्गवः—09:10-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:04; प्रातः-मु॰2—07:04-07:50; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:16-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:28; मध्यरात्रिः—22:48-01:18

  • राहुकालः—09:10-10:37; यमघण्टः—13:29-14:55; गुलिककालः—06:18-07:44

  • शूलम्—प्राची दिक् (►09:22); परिहारः–दधि