2021-11-08

पौषः-10-04,धनुः-मूला🌛🌌◢◣तुला-विशाखा-07-23🌌🌞◢◣ऊर्जः-08-17🪐🌞सोमः

  • Indian civil date: 1943-08-17, Islamic: 1443-04-02 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►13:17; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — मूला►18:46; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — सुकर्म►15:22; धृतिः►
  • २|🌛-🌞|करणम् — विष्टिः►13:17; बवः►23:53; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (10.15° → 10.47°), बुधः (12.49° → 11.88°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-97.22° → -96.28°), शुक्रः (-46.60° → -46.52°), शनैश्चरः (-81.70° → -80.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:19-12:03🌞️-17:47🌇
  • 🌛चन्द्रोदयः—09:40; चन्द्रास्तमयः—21:24

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:45; साङ्गवः—09:11-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:05; प्रातः-मु॰2—07:05-07:51; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:29; मध्यरात्रिः—22:48-01:18

  • राहुकालः—07:45-09:11; यमघण्टः—10:37-12:03; गुलिककालः—13:29-14:55

  • शूलम्—प्राची दिक् (►09:22); परिहारः–दधि