2021-11-09

पौषः-10-05,धनुः-पूर्वाषाढा🌛🌌◢◣तुला-विशाखा-07-24🌌🌞◢◣ऊर्जः-08-18🪐🌞मङ्गलः

  • Indian civil date: 1943-08-18, Islamic: 1443-04-03 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►10:36; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►16:57; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — धृतिः►12:01; शूलः►
  • २|🌛-🌞|करणम् — बालवः►10:36; कौलवः►21:26; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (11.88° → 11.27°), मङ्गलः (10.47° → 10.80°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-96.28° → -95.35°), शुक्रः (-46.52° → -46.44°), शनैश्चरः (-80.74° → -79.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:19-12:03🌞️-17:47🌇
  • 🌛चन्द्रोदयः—10:41; चन्द्रास्तमयः—22:26

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:45; साङ्गवः—09:11-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:05; प्रातः-मु॰2—07:05-07:51; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:29; मध्यरात्रिः—22:48-01:18

  • राहुकालः—14:55-16:21; यमघण्टः—09:11-10:37; गुलिककालः—12:03-13:29

  • शूलम्—उदीची दिक् (►10:54); परिहारः–क्षीरम्