2021-11-10

पौषः-10-06,मकरः-उत्तराषाढा🌛🌌◢◣तुला-विशाखा-07-25🌌🌞◢◣ऊर्जः-08-19🪐🌞बुधः

  • Indian civil date: 1943-08-19, Islamic: 1443-04-04 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►08:25; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►15:39; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — शूलः►09:05; गण्डः►
  • २|🌛-🌞|करणम् — तैतिलः►08:25; गरः►19:33; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (10.80° → 11.13°), बुधः (11.27° → 10.66°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-46.44° → -46.34°), गुरुः (-95.35° → -94.42°), शनैश्चरः (-79.78° → -78.83°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:19-12:03🌞️-17:47🌇
  • 🌛चन्द्रोदयः—11:36; चन्द्रास्तमयः—23:26

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:45; साङ्गवः—09:11-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:05; प्रातः-मु॰2—07:05-07:51; साङ्गवः-मु॰2—09:23-10:09; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:29; मध्यरात्रिः—22:48-01:19

  • राहुकालः—12:03-13:29; यमघण्टः—07:45-09:11; गुलिककालः—10:37-12:03

  • शूलम्—उदीची दिक् (►12:26); परिहारः–क्षीरम्