2021-11-12

पौषः-10-09,कुम्भः-श्रविष्ठा🌛🌌◢◣तुला-विशाखा-07-27🌌🌞◢◣ऊर्जः-08-21🪐🌞शुक्रः

  • Indian civil date: 1943-08-21, Islamic: 1443-04-06 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►29:31*; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►14:51; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — ध्रुवः►27:10*; व्याघातः►
  • २|🌛-🌞|करणम् — बालवः►17:36; कौलवः►29:31*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (10.05° → 9.44°), मङ्गलः (11.46° → 11.78°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-46.23° → -46.11°), गुरुः (-93.49° → -92.57°), शनैश्चरः (-77.87° → -76.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:20-12:03🌞️-17:46🌇
  • 🌛चन्द्रोदयः—13:11; चन्द्रास्तमयः—01:15(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:46; साङ्गवः—09:12-10:38; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:06; प्रातः-मु॰2—07:06-07:52; साङ्गवः-मु॰2—09:23-10:09; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:30; मध्यरात्रिः—22:48-01:19

  • राहुकालः—10:38-12:03; यमघण्टः—14:55-16:20; गुलिककालः—07:46-09:12

  • शूलम्—प्रतीची दिक् (►10:55); परिहारः–गुडम्