2021-11-15

पौषः-10-11,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣तुला-विशाखा-07-30🌌🌞◢◣ऊर्जः-08-24🪐🌞सोमः

  • Indian civil date: 1943-08-24, Islamic: 1443-04-09 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►06:39; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►18:06; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — वज्रम्►25:29*; सिद्धिः►
  • २|🌛-🌞|करणम् — विष्टिः►06:39; बवः►19:17; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (8.23° → 7.63°), मङ्गलः (12.44° → 12.76°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-75.02° → -74.07°), शुक्रः (-45.83° → -45.67°), गुरुः (-90.73° → -89.81°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:22-12:04🌞️-17:46🌇
  • 🌛चन्द्रोदयः—15:11; चन्द्रास्तमयः—03:42(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:47; साङ्गवः—09:13-10:38; मध्याह्नः—12:04-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:07; प्रातः-मु॰2—07:07-07:53; साङ्गवः-मु॰2—09:24-10:10; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:31; मध्यरात्रिः—22:48-01:20

  • राहुकालः—07:47-09:13; यमघण्टः—10:38-12:04; गुलिककालः—13:29-14:55

  • शूलम्—प्राची दिक् (►09:24); परिहारः–दधि