2021-11-16

पौषः-10-12,मीनः-रेवती🌛🌌◢◣वृश्चिकः-विशाखा-08-01🌌🌞◢◣ऊर्जः-08-25🪐🌞मङ्गलः

  • Indian civil date: 1943-08-25, Islamic: 1443-04-10 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►08:02; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — रेवती►20:11; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — सिद्धिः►25:41*; व्यतीपातः►
  • २|🌛-🌞|करणम् — बालवः►08:02; कौलवः►20:53; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (7.63° → 7.03°), मङ्गलः (12.76° → 13.09°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-74.07° → -73.12°), शुक्रः (-45.67° → -45.50°), गुरुः (-89.81° → -88.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:22-12:04🌞️-17:46🌇
  • 🌛चन्द्रोदयः—15:49; चन्द्रास्तमयः—04:30(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:47; साङ्गवः—09:13-10:38; मध्याह्नः—12:04-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:08; प्रातः-मु॰2—07:08-07:53; साङ्गवः-मु॰2—09:24-10:10; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:32; मध्यरात्रिः—22:48-01:20

  • राहुकालः—14:55-16:20; यमघण्टः—09:13-10:38; गुलिककालः—12:04-13:29

  • शूलम्—उदीची दिक् (►10:55); परिहारः–क्षीरम्