2021-11-17

पौषः-10-13,मेषः-अश्विनी🌛🌌◢◣वृश्चिकः-विशाखा-08-02🌌🌞◢◣ऊर्जः-08-26🪐🌞बुधः

  • Indian civil date: 1943-08-26, Islamic: 1443-04-11 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►09:50; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►22:40; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — व्यतीपातः►26:10*; वरीयान्►
  • २|🌛-🌞|करणम् — तैतिलः►09:50; गरः►22:53; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (13.09° → 13.42°), बुधः (7.03° → 6.43°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-73.12° → -72.17°), शुक्रः (-45.50° → -45.32°), गुरुः (-88.90° → -87.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:22-12:04🌞️-17:46🌇
  • 🌛चन्द्रोदयः—16:28; चन्द्रास्तमयः—05:18(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:48; साङ्गवः—09:13-10:39; मध्याह्नः—12:04-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:08; प्रातः-मु॰2—07:08-07:54; साङ्गवः-मु॰2—09:25-10:10; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:32; मध्यरात्रिः—22:49-01:20

  • राहुकालः—12:04-13:29; यमघण्टः—07:48-09:13; गुलिककालः—10:39-12:04

  • शूलम्—उदीची दिक् (►12:27); परिहारः–क्षीरम्