2021-11-18

पौषः-10-14,मेषः-अपभरणी🌛🌌◢◣वृश्चिकः-विशाखा-08-03🌌🌞◢◣ऊर्जः-08-27🪐🌞गुरुः

  • Indian civil date: 1943-08-27, Islamic: 1443-04-12 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►12:00; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — अपभरणी►25:26*; कृत्तिका► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — वरीयान्►26:53*; परिघः►
  • २|🌛-🌞|करणम् — वणिजः►12:00; विष्टिः►25:12*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (13.42° → 13.74°), बुधः (6.43° → 5.83°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-87.99° → -87.08°), शुक्रः (-45.32° → -45.13°), शनैश्चरः (-72.17° → -71.22°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:23-12:04🌞️-17:46🌇
  • 🌛चन्द्रोदयः—17:09; चन्द्रास्तमयः—06:07(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:23-07:48; साङ्गवः—09:14-10:39; मध्याह्नः—12:04-13:30; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:23-07:08; प्रातः-मु॰2—07:08-07:54; साङ्गवः-मु॰2—09:25-10:10; पूर्वाह्णः-मु॰2—11:42-12:27; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:32; मध्यरात्रिः—22:49-01:20

  • राहुकालः—13:30-14:55; यमघण्टः—06:23-07:48; गुलिककालः—09:14-10:39

  • शूलम्—दक्षिणा दिक् (►13:58); परिहारः–तैलम्