2021-11-22

पौषः-10-18,मिथुनम्-मृगशीर्षम्🌛🌌◢◣वृश्चिकः-अनूराधा-08-07🌌🌞◢◣सहः-09-01🪐🌞सोमः

  • Indian civil date: 1943-09-01, Islamic: 1443-04-16 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►22:27; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►10:40; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — साध्यः►
  • २|🌛-🌞|करणम् — वणिजः►09:08; विष्टिः►22:27; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (14.72° → 15.04°), बुधः (4.08° → 3.50°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-44.45° → -44.19°), शनैश्चरः (-68.39° → -67.45°), गुरुः (-84.37° → -83.47°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:25-12:05🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—08:36; चन्द्रोदयः—20:13

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:50; साङ्गवः—09:15-10:40; मध्याह्नः—12:05-13:30; अपराह्णः—14:55-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:10; प्रातः-मु॰2—07:10-07:56; साङ्गवः-मु॰2—09:26-10:12; पूर्वाह्णः-मु॰2—11:43-12:28; अपराह्णः-मु॰2—13:59-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:34; मध्यरात्रिः—22:50-01:21

  • राहुकालः—07:50-09:15; यमघण्टः—10:40-12:05; गुलिककालः—13:30-14:55

  • शूलम्—प्राची दिक् (►09:26); परिहारः–दधि