2021-11-23

पौषः-10-19,मिथुनम्-आर्द्रा🌛🌌◢◣वृश्चिकः-अनूराधा-08-08🌌🌞◢◣सहः-09-02🪐🌞मङ्गलः

  • Indian civil date: 1943-09-02, Islamic: 1443-04-17 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►24:56*; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►13:41; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — साध्यः►06:39; शुभः►
  • २|🌛-🌞|करणम् — बवः►11:43; बालवः►24:56*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (15.04° → 15.37°), बुधः (3.50° → 2.92°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-67.45° → -66.50°), गुरुः (-83.47° → -82.57°), शुक्रः (-44.19° → -43.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:25-12:06🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—09:25; चन्द्रोदयः—21:03

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:50; साङ्गवः—09:15-10:40; मध्याह्नः—12:06-13:31; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:11; प्रातः-मु॰2—07:11-07:56; साङ्गवः-मु॰2—09:27-10:12; पूर्वाह्णः-मु॰2—11:43-12:28; अपराह्णः-मु॰2—13:59-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:35; मध्यरात्रिः—22:50-01:22

  • राहुकालः—14:56-16:21; यमघण्टः—09:15-10:40; गुलिककालः—12:06-13:31

  • शूलम्—उदीची दिक् (►10:57); परिहारः–क्षीरम्