2021-11-24

पौषः-10-20,मिथुनम्-पुनर्वसुः🌛🌌◢◣वृश्चिकः-अनूराधा-08-09🌌🌞◢◣सहः-09-03🪐🌞बुधः

  • Indian civil date: 1943-09-03, Islamic: 1443-04-18 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►27:04*; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►16:26; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — शुभः►07:24; शुक्लः►
  • २|🌛-🌞|करणम् — कौलवः►14:03; तैतिलः►27:04*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (2.92° → 2.35°), मङ्गलः (15.37° → 15.69°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-66.50° → -65.56°), शुक्रः (-43.92° → -43.62°), गुरुः (-82.57° → -81.67°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:26-12:06🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—10:11; चन्द्रोदयः—21:54

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:26-07:51; साङ्गवः—09:16-10:41; मध्याह्नः—12:06-13:31; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:26-07:11; प्रातः-मु॰2—07:11-07:56; साङ्गवः-मु॰2—09:27-10:12; पूर्वाह्णः-मु॰2—11:43-12:28; अपराह्णः-मु॰2—13:59-14:44; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:35; मध्यरात्रिः—22:50-01:22

  • राहुकालः—12:06-13:31; यमघण्टः—07:51-09:16; गुलिककालः—10:41-12:06

  • शूलम्—उदीची दिक् (►12:28); परिहारः–क्षीरम्