2021-11-25

पौषः-10-21,कर्कटः-पुष्यः🌛🌌◢◣वृश्चिकः-अनूराधा-08-10🌌🌞◢◣सहः-09-04🪐🌞गुरुः

  • Indian civil date: 1943-09-04, Islamic: 1443-04-19 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►28:42*; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►18:46; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — शुक्लः►07:52; ब्रह्म►
  • २|🌛-🌞|करणम् — गरः►15:57; वणिजः►28:42*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (15.69° → 16.02°), बुधः (2.35° → 1.78°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-43.62° → -43.31°), शनैश्चरः (-65.56° → -64.62°), गुरुः (-81.67° → -80.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:26-12:06🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—10:56; चन्द्रोदयः—22:45

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:26-07:51; साङ्गवः—09:16-10:41; मध्याह्नः—12:06-13:31; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:26-07:12; प्रातः-मु॰2—07:12-07:57; साङ्गवः-मु॰2—09:27-10:13; पूर्वाह्णः-मु॰2—11:43-12:29; अपराह्णः-मु॰2—13:59-14:45; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:36; मध्यरात्रिः—22:50-01:22

  • राहुकालः—13:31-14:56; यमघण्टः—06:26-07:51; गुलिककालः—09:16-10:41

  • शूलम्—दक्षिणा दिक् (►13:59); परिहारः–तैलम्