2021-11-27

पौषः-10-23,सिंहः-मघा🌛🌌◢◣वृश्चिकः-अनूराधा-08-12🌌🌞◢◣सहः-09-06🪐🌞शनिः

  • Indian civil date: 1943-09-06, Islamic: 1443-04-21 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►30:00*; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — मघा►21:40; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — इन्द्रः►07:31; वैधृतिः►
  • २|🌛-🌞|करणम् — बालवः►17:57; कौलवः►30:00*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (1.21° → 0.65°), मङ्गलः (16.34° → 16.66°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-79.89° → -79.00°), शुक्रः (-42.99° → -42.64°), शनैश्चरः (-63.68° → -62.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:27-12:07🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—12:21; चन्द्रोदयः—00:26(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:27-07:52; साङ्गवः—09:17-10:42; मध्याह्नः—12:07-13:32; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:27-07:13; प्रातः-मु॰2—07:13-07:58; साङ्गवः-मु॰2—09:28-10:14; पूर्वाह्णः-मु॰2—11:44-12:29; अपराह्णः-मु॰2—14:00-14:45; सायाह्नः-मु॰2—16:16-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:46-05:37; मध्यरात्रिः—22:51-01:23

  • राहुकालः—09:17-10:42; यमघण्टः—13:32-14:56; गुलिककालः—06:27-07:52

  • शूलम्—प्राची दिक् (►09:28); परिहारः–दधि