2021-11-29

पौषः-10-25,कन्या-उत्तरफल्गुनी🌛🌌◢◣वृश्चिकः-अनूराधा-08-14🌌🌞◢◣सहः-09-08🪐🌞सोमः

  • Indian civil date: 1943-09-08, Islamic: 1443-04-23 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►28:14*; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►21:39; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — प्रीतिः►26:45*; आयुष्मान्►
  • २|🌛-🌞|करणम् — वणिजः►16:58; विष्टिः►28:14*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (16.99° → 17.31°), बुधः (0.09° → -0.47°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-78.12° → -77.23°), शनैश्चरः (-61.80° → -60.87°), शुक्रः (-42.27° → -41.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:28-12:07🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—13:44; चन्द्रोदयः—02:11(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:28-07:53; साङ्गवः—09:18-10:43; मध्याह्नः—12:07-13:32; अपराह्णः—14:57-16:22; सायाह्नः—17:46-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:28-07:14; प्रातः-मु॰2—07:14-07:59; साङ्गवः-मु॰2—09:29-10:14; पूर्वाह्णः-मु॰2—11:45-12:30; अपराह्णः-मु॰2—14:00-14:46; सायाह्नः-मु॰2—16:16-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:38; मध्यरात्रिः—22:51-01:24

  • राहुकालः—07:53-09:18; यमघण्टः—10:43-12:07; गुलिककालः—13:32-14:57

  • शूलम्—प्राची दिक् (►09:29); परिहारः–दधि