2021-12-01

पौषः-10-27,कन्या-चित्रा🌛🌌◢◣वृश्चिकः-अनूराधा-08-16🌌🌞◢◣सहः-09-10🪐🌞बुधः

  • Indian civil date: 1943-09-10, Islamic: 1443-04-25 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►23:35; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — चित्रा►18:44; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — सौभाग्यः►20:39; शोभनः►
  • २|🌛-🌞|करणम् — कौलवः►12:59; तैतिलः►23:35; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.03° → -1.59°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-59.93° → -59.00°), शुक्रः (-41.47° → -41.03°), गुरुः (-76.35° → -75.47°), मङ्गलः (17.63° → 17.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:29-12:08🌞️-17:47🌇
  • 🌛चन्द्रास्तमयः—15:14; चन्द्रोदयः—04:05(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:29-07:54; साङ्गवः—09:19-10:43; मध्याह्नः—12:08-13:33; अपराह्णः—14:58-16:22; सायाह्नः—17:47-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:29-07:15; प्रातः-मु॰2—07:15-08:00; साङ्गवः-मु॰2—09:30-10:15; पूर्वाह्णः-मु॰2—11:46-12:31; अपराह्णः-मु॰2—14:01-14:46; सायाह्नः-मु॰2—16:17-17:02; सायाह्नः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:39; मध्यरात्रिः—22:52-01:25

  • राहुकालः—12:08-13:33; यमघण्टः—07:54-09:19; गुलिककालः—10:43-12:08

  • शूलम्—उदीची दिक् (►12:31); परिहारः–क्षीरम्