2021-12-02

पौषः-10-28,तुला-स्वाती🌛🌌◢◣वृश्चिकः-अनूराधा-08-17🌌🌞◢◣सहः-09-11🪐🌞गुरुः

  • Indian civil date: 1943-09-11, Islamic: 1443-04-26 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►20:26; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — स्वाती►16:25; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►24:16*; ज्येष्ठा►

  • 🌛+🌞योगः — शोभनः►16:55; अतिगण्डः►
  • २|🌛-🌞|करणम् — गरः►10:04; वणिजः►20:26; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.59° → -2.14°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-59.00° → -58.06°), मङ्गलः (17.96° → 18.28°), शुक्रः (-41.03° → -40.57°), गुरुः (-75.47° → -74.59°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:30-12:09🌞️-17:47🌇
  • 🌛चन्द्रास्तमयः—16:04; चन्द्रोदयः—05:07(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:30-07:55; साङ्गवः—09:19-10:44; मध्याह्नः—12:09-13:33; अपराह्णः—14:58-16:22; सायाह्नः—17:47-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:30-07:15; प्रातः-मु॰2—07:15-08:00; साङ्गवः-मु॰2—09:31-10:16; पूर्वाह्णः-मु॰2—11:46-12:31; अपराह्णः-मु॰2—14:01-14:47; सायाह्नः-मु॰2—16:17-17:02; सायाह्नः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:39; मध्यरात्रिः—22:52-01:25

  • राहुकालः—13:33-14:58; यमघण्टः—06:30-07:55; गुलिककालः—09:19-10:44

  • शूलम्—दक्षिणा दिक् (►14:01); परिहारः–तैलम्