2021-12-03

पौषः-10-29,तुला-विशाखा🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-18🌌🌞◢◣सहः-09-12🪐🌞शुक्रः

  • Indian civil date: 1943-09-12, Islamic: 1443-04-27 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►16:56; अमावास्या►
  • 🌌🌛नक्षत्रम् — विशाखा►13:42; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — अतिगण्डः►12:51; सुकर्म►
  • २|🌛-🌞|करणम् — विष्टिः►06:43; शकुनिः►16:56; चतुष्पात्►27:05*; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.14° → -2.70°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-40.57° → -40.09°), शनैश्चरः (-58.06° → -57.13°), मङ्गलः (18.28° → 18.60°), गुरुः (-74.59° → -73.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:30-12:09🌞️-17:47🌇
  • 🌛चन्द्रास्तमयः—16:59; चन्द्रोदयः—06:13(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:30-07:55; साङ्गवः—09:20-10:44; मध्याह्नः—12:09-13:34; अपराह्णः—14:58-16:23; सायाह्नः—17:47-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:30-07:16; प्रातः-मु॰2—07:16-08:01; साङ्गवः-मु॰2—09:31-10:16; पूर्वाह्णः-मु॰2—11:46-12:31; अपराह्णः-मु॰2—14:02-14:47; सायाह्नः-मु॰2—16:17-17:02; सायाह्नः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:40; मध्यरात्रिः—22:53-01:26

  • राहुकालः—10:44-12:09; यमघण्टः—14:58-16:23; गुलिककालः—07:55-09:20

  • शूलम्—प्रतीची दिक् (►11:01); परिहारः–गुडम्