2021-12-05

माघः-11-01,वृश्चिकः-ज्येष्ठा🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-20🌌🌞◢◣सहः-09-14🪐🌞भानुः

  • Indian civil date: 1943-09-14, Islamic: 1443-04-29 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►09:27; शुक्ल-द्वितीया►29:50*; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►07:45; मूला►28:52*; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — शूलः►24:02*; गण्डः►
  • २|🌛-🌞|करणम् — बवः►09:27; बालवः►19:37; कौलवः►29:50*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.25° → -3.80°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-39.58° → -39.04°), मङ्गलः (18.92° → 19.25°), शनैश्चरः (-56.20° → -55.26°), गुरुः (-72.84° → -71.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:32-12:10🌞️-17:48🌇
  • 🌛चन्द्रोदयः—07:19; चन्द्रास्तमयः—19:03

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:32-07:56; साङ्गवः—09:21-10:45; मध्याह्नः—12:10-13:34; अपराह्णः—14:59-16:23; सायाह्नः—17:48-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:32-07:17; प्रातः-मु॰2—07:17-08:02; साङ्गवः-मु॰2—09:32-10:17; पूर्वाह्णः-मु॰2—11:47-12:32; अपराह्णः-मु॰2—14:02-14:48; सायाह्नः-मु॰2—16:18-17:03; सायाह्नः-मु॰3—17:03-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:41; मध्यरात्रिः—22:54-01:26

  • राहुकालः—16:23-17:48; यमघण्टः—12:10-13:34; गुलिककालः—14:59-16:23

  • शूलम्—प्रतीची दिक् (►11:02); परिहारः–गुडम्

उत्सवाः

  • दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, स्थालीपाकः

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details