2021-12-06

माघः-11-03,धनुः-पूर्वाषाढा🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-21🌌🌞◢◣सहः-09-15🪐🌞सोमः

  • Indian civil date: 1943-09-15, Islamic: 1443-05-01 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►26:32*; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►26:17*; उत्तराषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — गण्डः►20:00; वृद्धिः►
  • २|🌛-🌞|करणम् — तैतिलः►16:08; गरः►26:32*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.80° → -4.35°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-71.97° → -71.10°), शनैश्चरः (-55.26° → -54.33°), शुक्रः (-39.04° → -38.48°), मङ्गलः (19.25° → 19.57°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:32-12:10🌞️-17:48🌇
  • 🌛चन्द्रोदयः—08:24; चन्द्रास्तमयः—20:09

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:32-07:57; साङ्गवः—09:21-10:46; मध्याह्नः—12:10-13:35; अपराह्णः—14:59-16:24; सायाह्नः—17:48-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:32-07:17; प्रातः-मु॰2—07:17-08:02; साङ्गवः-मु॰2—09:32-10:17; पूर्वाह्णः-मु॰2—11:48-12:33; अपराह्णः-मु॰2—14:03-14:48; सायाह्नः-मु॰2—16:18-17:03; सायाह्नः-मु॰3—17:03-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:41; मध्यरात्रिः—22:54-01:27

  • राहुकालः—07:57-09:21; यमघण्टः—10:46-12:10; गुलिककालः—13:35-14:59

  • शूलम्—प्राची दिक् (►09:32); परिहारः–दधि